Declension table of ?viśvarūpin

Deva

MasculineSingularDualPlural
Nominativeviśvarūpī viśvarūpiṇau viśvarūpiṇaḥ
Vocativeviśvarūpin viśvarūpiṇau viśvarūpiṇaḥ
Accusativeviśvarūpiṇam viśvarūpiṇau viśvarūpiṇaḥ
Instrumentalviśvarūpiṇā viśvarūpibhyām viśvarūpibhiḥ
Dativeviśvarūpiṇe viśvarūpibhyām viśvarūpibhyaḥ
Ablativeviśvarūpiṇaḥ viśvarūpibhyām viśvarūpibhyaḥ
Genitiveviśvarūpiṇaḥ viśvarūpiṇoḥ viśvarūpiṇām
Locativeviśvarūpiṇi viśvarūpiṇoḥ viśvarūpiṣu

Compound viśvarūpi -

Adverb -viśvarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria