Declension table of ?viśvarūpikā

Deva

FeminineSingularDualPlural
Nominativeviśvarūpikā viśvarūpike viśvarūpikāḥ
Vocativeviśvarūpike viśvarūpike viśvarūpikāḥ
Accusativeviśvarūpikām viśvarūpike viśvarūpikāḥ
Instrumentalviśvarūpikayā viśvarūpikābhyām viśvarūpikābhiḥ
Dativeviśvarūpikāyai viśvarūpikābhyām viśvarūpikābhyaḥ
Ablativeviśvarūpikāyāḥ viśvarūpikābhyām viśvarūpikābhyaḥ
Genitiveviśvarūpikāyāḥ viśvarūpikayoḥ viśvarūpikāṇām
Locativeviśvarūpikāyām viśvarūpikayoḥ viśvarūpikāsu

Adverb -viśvarūpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria