Declension table of ?viśvarūpī

Deva

FeminineSingularDualPlural
Nominativeviśvarūpī viśvarūpyau viśvarūpyaḥ
Vocativeviśvarūpi viśvarūpyau viśvarūpyaḥ
Accusativeviśvarūpīm viśvarūpyau viśvarūpīḥ
Instrumentalviśvarūpyā viśvarūpībhyām viśvarūpībhiḥ
Dativeviśvarūpyai viśvarūpībhyām viśvarūpībhyaḥ
Ablativeviśvarūpyāḥ viśvarūpībhyām viśvarūpībhyaḥ
Genitiveviśvarūpyāḥ viśvarūpyoḥ viśvarūpīṇām
Locativeviśvarūpyām viśvarūpyoḥ viśvarūpīṣu

Compound viśvarūpi - viśvarūpī -

Adverb -viśvarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria