Declension table of ?viśvarūpiṇī

Deva

FeminineSingularDualPlural
Nominativeviśvarūpiṇī viśvarūpiṇyau viśvarūpiṇyaḥ
Vocativeviśvarūpiṇi viśvarūpiṇyau viśvarūpiṇyaḥ
Accusativeviśvarūpiṇīm viśvarūpiṇyau viśvarūpiṇīḥ
Instrumentalviśvarūpiṇyā viśvarūpiṇībhyām viśvarūpiṇībhiḥ
Dativeviśvarūpiṇyai viśvarūpiṇībhyām viśvarūpiṇībhyaḥ
Ablativeviśvarūpiṇyāḥ viśvarūpiṇībhyām viśvarūpiṇībhyaḥ
Genitiveviśvarūpiṇyāḥ viśvarūpiṇyoḥ viśvarūpiṇīnām
Locativeviśvarūpiṇyām viśvarūpiṇyoḥ viśvarūpiṇīṣu

Compound viśvarūpiṇi - viśvarūpiṇī -

Adverb -viśvarūpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria