Declension table of ?viśvarūpatīrtha

Deva

NeuterSingularDualPlural
Nominativeviśvarūpatīrtham viśvarūpatīrthe viśvarūpatīrthāni
Vocativeviśvarūpatīrtha viśvarūpatīrthe viśvarūpatīrthāni
Accusativeviśvarūpatīrtham viśvarūpatīrthe viśvarūpatīrthāni
Instrumentalviśvarūpatīrthena viśvarūpatīrthābhyām viśvarūpatīrthaiḥ
Dativeviśvarūpatīrthāya viśvarūpatīrthābhyām viśvarūpatīrthebhyaḥ
Ablativeviśvarūpatīrthāt viśvarūpatīrthābhyām viśvarūpatīrthebhyaḥ
Genitiveviśvarūpatīrthasya viśvarūpatīrthayoḥ viśvarūpatīrthānām
Locativeviśvarūpatīrthe viśvarūpatīrthayoḥ viśvarūpatīrtheṣu

Compound viśvarūpatīrtha -

Adverb -viśvarūpatīrtham -viśvarūpatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria