Declension table of ?viśvarūpatīrtha

Deva

MasculineSingularDualPlural
Nominativeviśvarūpatīrthaḥ viśvarūpatīrthau viśvarūpatīrthāḥ
Vocativeviśvarūpatīrtha viśvarūpatīrthau viśvarūpatīrthāḥ
Accusativeviśvarūpatīrtham viśvarūpatīrthau viśvarūpatīrthān
Instrumentalviśvarūpatīrthena viśvarūpatīrthābhyām viśvarūpatīrthaiḥ viśvarūpatīrthebhiḥ
Dativeviśvarūpatīrthāya viśvarūpatīrthābhyām viśvarūpatīrthebhyaḥ
Ablativeviśvarūpatīrthāt viśvarūpatīrthābhyām viśvarūpatīrthebhyaḥ
Genitiveviśvarūpatīrthasya viśvarūpatīrthayoḥ viśvarūpatīrthānām
Locativeviśvarūpatīrthe viśvarūpatīrthayoḥ viśvarūpatīrtheṣu

Compound viśvarūpatīrtha -

Adverb -viśvarūpatīrtham -viśvarūpatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria