Declension table of ?viśvarūpatama

Deva

NeuterSingularDualPlural
Nominativeviśvarūpatamam viśvarūpatame viśvarūpatamāni
Vocativeviśvarūpatama viśvarūpatame viśvarūpatamāni
Accusativeviśvarūpatamam viśvarūpatame viśvarūpatamāni
Instrumentalviśvarūpatamena viśvarūpatamābhyām viśvarūpatamaiḥ
Dativeviśvarūpatamāya viśvarūpatamābhyām viśvarūpatamebhyaḥ
Ablativeviśvarūpatamāt viśvarūpatamābhyām viśvarūpatamebhyaḥ
Genitiveviśvarūpatamasya viśvarūpatamayoḥ viśvarūpatamānām
Locativeviśvarūpatame viśvarūpatamayoḥ viśvarūpatameṣu

Compound viśvarūpatama -

Adverb -viśvarūpatamam -viśvarūpatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria