Declension table of viśvarūpamayaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvarūpamayam | viśvarūpamaye | viśvarūpamayāṇi |
Vocative | viśvarūpamaya | viśvarūpamaye | viśvarūpamayāṇi |
Accusative | viśvarūpamayam | viśvarūpamaye | viśvarūpamayāṇi |
Instrumental | viśvarūpamayeṇa | viśvarūpamayābhyām | viśvarūpamayaiḥ |
Dative | viśvarūpamayāya | viśvarūpamayābhyām | viśvarūpamayebhyaḥ |
Ablative | viśvarūpamayāt | viśvarūpamayābhyām | viśvarūpamayebhyaḥ |
Genitive | viśvarūpamayasya | viśvarūpamayayoḥ | viśvarūpamayāṇām |
Locative | viśvarūpamaye | viśvarūpamayayoḥ | viśvarūpamayeṣu |