Declension table of ?viśvarūpamaya

Deva

MasculineSingularDualPlural
Nominativeviśvarūpamayaḥ viśvarūpamayau viśvarūpamayāḥ
Vocativeviśvarūpamaya viśvarūpamayau viśvarūpamayāḥ
Accusativeviśvarūpamayam viśvarūpamayau viśvarūpamayān
Instrumentalviśvarūpamayeṇa viśvarūpamayābhyām viśvarūpamayaiḥ viśvarūpamayebhiḥ
Dativeviśvarūpamayāya viśvarūpamayābhyām viśvarūpamayebhyaḥ
Ablativeviśvarūpamayāt viśvarūpamayābhyām viśvarūpamayebhyaḥ
Genitiveviśvarūpamayasya viśvarūpamayayoḥ viśvarūpamayāṇām
Locativeviśvarūpamaye viśvarūpamayayoḥ viśvarūpamayeṣu

Compound viśvarūpamaya -

Adverb -viśvarūpamayam -viśvarūpamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria