Declension table of ?viśvarūpakeśava

Deva

MasculineSingularDualPlural
Nominativeviśvarūpakeśavaḥ viśvarūpakeśavau viśvarūpakeśavāḥ
Vocativeviśvarūpakeśava viśvarūpakeśavau viśvarūpakeśavāḥ
Accusativeviśvarūpakeśavam viśvarūpakeśavau viśvarūpakeśavān
Instrumentalviśvarūpakeśavena viśvarūpakeśavābhyām viśvarūpakeśavaiḥ viśvarūpakeśavebhiḥ
Dativeviśvarūpakeśavāya viśvarūpakeśavābhyām viśvarūpakeśavebhyaḥ
Ablativeviśvarūpakeśavāt viśvarūpakeśavābhyām viśvarūpakeśavebhyaḥ
Genitiveviśvarūpakeśavasya viśvarūpakeśavayoḥ viśvarūpakeśavānām
Locativeviśvarūpakeśave viśvarūpakeśavayoḥ viśvarūpakeśaveṣu

Compound viśvarūpakeśava -

Adverb -viśvarūpakeśavam -viśvarūpakeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria