Declension table of ?viśvarūpaka

Deva

NeuterSingularDualPlural
Nominativeviśvarūpakam viśvarūpake viśvarūpakāṇi
Vocativeviśvarūpaka viśvarūpake viśvarūpakāṇi
Accusativeviśvarūpakam viśvarūpake viśvarūpakāṇi
Instrumentalviśvarūpakeṇa viśvarūpakābhyām viśvarūpakaiḥ
Dativeviśvarūpakāya viśvarūpakābhyām viśvarūpakebhyaḥ
Ablativeviśvarūpakāt viśvarūpakābhyām viśvarūpakebhyaḥ
Genitiveviśvarūpakasya viśvarūpakayoḥ viśvarūpakāṇām
Locativeviśvarūpake viśvarūpakayoḥ viśvarūpakeṣu

Compound viśvarūpaka -

Adverb -viśvarūpakam -viśvarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria