Declension table of ?viśvarūpadeva

Deva

MasculineSingularDualPlural
Nominativeviśvarūpadevaḥ viśvarūpadevau viśvarūpadevāḥ
Vocativeviśvarūpadeva viśvarūpadevau viśvarūpadevāḥ
Accusativeviśvarūpadevam viśvarūpadevau viśvarūpadevān
Instrumentalviśvarūpadevena viśvarūpadevābhyām viśvarūpadevaiḥ viśvarūpadevebhiḥ
Dativeviśvarūpadevāya viśvarūpadevābhyām viśvarūpadevebhyaḥ
Ablativeviśvarūpadevāt viśvarūpadevābhyām viśvarūpadevebhyaḥ
Genitiveviśvarūpadevasya viśvarūpadevayoḥ viśvarūpadevānām
Locativeviśvarūpadeve viśvarūpadevayoḥ viśvarūpadeveṣu

Compound viśvarūpadeva -

Adverb -viśvarūpadevam -viśvarūpadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria