Declension table of ?viśvarūpācārya

Deva

MasculineSingularDualPlural
Nominativeviśvarūpācāryaḥ viśvarūpācāryau viśvarūpācāryāḥ
Vocativeviśvarūpācārya viśvarūpācāryau viśvarūpācāryāḥ
Accusativeviśvarūpācāryam viśvarūpācāryau viśvarūpācāryān
Instrumentalviśvarūpācāryeṇa viśvarūpācāryābhyām viśvarūpācāryaiḥ viśvarūpācāryebhiḥ
Dativeviśvarūpācāryāya viśvarūpācāryābhyām viśvarūpācāryebhyaḥ
Ablativeviśvarūpācāryāt viśvarūpācāryābhyām viśvarūpācāryebhyaḥ
Genitiveviśvarūpācāryasya viśvarūpācāryayoḥ viśvarūpācāryāṇām
Locativeviśvarūpācārye viśvarūpācāryayoḥ viśvarūpācāryeṣu

Compound viśvarūpācārya -

Adverb -viśvarūpācāryam -viśvarūpācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria