Declension table of viśvarūpa

Deva

NeuterSingularDualPlural
Nominativeviśvarūpam viśvarūpe viśvarūpāṇi
Vocativeviśvarūpa viśvarūpe viśvarūpāṇi
Accusativeviśvarūpam viśvarūpe viśvarūpāṇi
Instrumentalviśvarūpeṇa viśvarūpābhyām viśvarūpaiḥ
Dativeviśvarūpāya viśvarūpābhyām viśvarūpebhyaḥ
Ablativeviśvarūpāt viśvarūpābhyām viśvarūpebhyaḥ
Genitiveviśvarūpasya viśvarūpayoḥ viśvarūpāṇām
Locativeviśvarūpe viśvarūpayoḥ viśvarūpeṣu

Compound viśvarūpa -

Adverb -viśvarūpam -viśvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria