Declension table of viśvarūpa

Deva

MasculineSingularDualPlural
Nominativeviśvarūpaḥ viśvarūpau viśvarūpāḥ
Vocativeviśvarūpa viśvarūpau viśvarūpāḥ
Accusativeviśvarūpam viśvarūpau viśvarūpān
Instrumentalviśvarūpeṇa viśvarūpābhyām viśvarūpaiḥ viśvarūpebhiḥ
Dativeviśvarūpāya viśvarūpābhyām viśvarūpebhyaḥ
Ablativeviśvarūpāt viśvarūpābhyām viśvarūpebhyaḥ
Genitiveviśvarūpasya viśvarūpayoḥ viśvarūpāṇām
Locativeviśvarūpe viśvarūpayoḥ viśvarūpeṣu

Compound viśvarūpa -

Adverb -viśvarūpam -viśvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria