Declension table of ?viśvapūjyā

Deva

FeminineSingularDualPlural
Nominativeviśvapūjyā viśvapūjye viśvapūjyāḥ
Vocativeviśvapūjye viśvapūjye viśvapūjyāḥ
Accusativeviśvapūjyām viśvapūjye viśvapūjyāḥ
Instrumentalviśvapūjyayā viśvapūjyābhyām viśvapūjyābhiḥ
Dativeviśvapūjyāyai viśvapūjyābhyām viśvapūjyābhyaḥ
Ablativeviśvapūjyāyāḥ viśvapūjyābhyām viśvapūjyābhyaḥ
Genitiveviśvapūjyāyāḥ viśvapūjyayoḥ viśvapūjyānām
Locativeviśvapūjyāyām viśvapūjyayoḥ viśvapūjyāsu

Adverb -viśvapūjyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria