Declension table of ?viśvapūjita

Deva

NeuterSingularDualPlural
Nominativeviśvapūjitam viśvapūjite viśvapūjitāni
Vocativeviśvapūjita viśvapūjite viśvapūjitāni
Accusativeviśvapūjitam viśvapūjite viśvapūjitāni
Instrumentalviśvapūjitena viśvapūjitābhyām viśvapūjitaiḥ
Dativeviśvapūjitāya viśvapūjitābhyām viśvapūjitebhyaḥ
Ablativeviśvapūjitāt viśvapūjitābhyām viśvapūjitebhyaḥ
Genitiveviśvapūjitasya viśvapūjitayoḥ viśvapūjitānām
Locativeviśvapūjite viśvapūjitayoḥ viśvapūjiteṣu

Compound viśvapūjita -

Adverb -viśvapūjitam -viśvapūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria