Declension table of ?viśvapuṣā

Deva

FeminineSingularDualPlural
Nominativeviśvapuṣā viśvapuṣe viśvapuṣāḥ
Vocativeviśvapuṣe viśvapuṣe viśvapuṣāḥ
Accusativeviśvapuṣām viśvapuṣe viśvapuṣāḥ
Instrumentalviśvapuṣayā viśvapuṣābhyām viśvapuṣābhiḥ
Dativeviśvapuṣāyai viśvapuṣābhyām viśvapuṣābhyaḥ
Ablativeviśvapuṣāyāḥ viśvapuṣābhyām viśvapuṣābhyaḥ
Genitiveviśvapuṣāyāḥ viśvapuṣayoḥ viśvapuṣāṇām
Locativeviśvapuṣāyām viśvapuṣayoḥ viśvapuṣāsu

Adverb -viśvapuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria