Declension table of ?viśvapsu

Deva

NeuterSingularDualPlural
Nominativeviśvapsu viśvapsunī viśvapsūni
Vocativeviśvapsu viśvapsunī viśvapsūni
Accusativeviśvapsu viśvapsunī viśvapsūni
Instrumentalviśvapsunā viśvapsubhyām viśvapsubhiḥ
Dativeviśvapsune viśvapsubhyām viśvapsubhyaḥ
Ablativeviśvapsunaḥ viśvapsubhyām viśvapsubhyaḥ
Genitiveviśvapsunaḥ viśvapsunoḥ viśvapsūnām
Locativeviśvapsuni viśvapsunoḥ viśvapsuṣu

Compound viśvapsu -

Adverb -viśvapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria