Declension table of ?viśvapsu

Deva

MasculineSingularDualPlural
Nominativeviśvapsuḥ viśvapsū viśvapsavaḥ
Vocativeviśvapso viśvapsū viśvapsavaḥ
Accusativeviśvapsum viśvapsū viśvapsūn
Instrumentalviśvapsunā viśvapsubhyām viśvapsubhiḥ
Dativeviśvapsave viśvapsubhyām viśvapsubhyaḥ
Ablativeviśvapsoḥ viśvapsubhyām viśvapsubhyaḥ
Genitiveviśvapsoḥ viśvapsvoḥ viśvapsūnām
Locativeviśvapsau viśvapsvoḥ viśvapsuṣu

Compound viśvapsu -

Adverb -viśvapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria