Declension table of ?viśvaprakāśapaddhati

Deva

FeminineSingularDualPlural
Nominativeviśvaprakāśapaddhatiḥ viśvaprakāśapaddhatī viśvaprakāśapaddhatayaḥ
Vocativeviśvaprakāśapaddhate viśvaprakāśapaddhatī viśvaprakāśapaddhatayaḥ
Accusativeviśvaprakāśapaddhatim viśvaprakāśapaddhatī viśvaprakāśapaddhatīḥ
Instrumentalviśvaprakāśapaddhatyā viśvaprakāśapaddhatibhyām viśvaprakāśapaddhatibhiḥ
Dativeviśvaprakāśapaddhatyai viśvaprakāśapaddhataye viśvaprakāśapaddhatibhyām viśvaprakāśapaddhatibhyaḥ
Ablativeviśvaprakāśapaddhatyāḥ viśvaprakāśapaddhateḥ viśvaprakāśapaddhatibhyām viśvaprakāśapaddhatibhyaḥ
Genitiveviśvaprakāśapaddhatyāḥ viśvaprakāśapaddhateḥ viśvaprakāśapaddhatyoḥ viśvaprakāśapaddhatīnām
Locativeviśvaprakāśapaddhatyām viśvaprakāśapaddhatau viśvaprakāśapaddhatyoḥ viśvaprakāśapaddhatiṣu

Compound viśvaprakāśapaddhati -

Adverb -viśvaprakāśapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria