Declension table of viśvaprakāśa

Deva

MasculineSingularDualPlural
Nominativeviśvaprakāśaḥ viśvaprakāśau viśvaprakāśāḥ
Vocativeviśvaprakāśa viśvaprakāśau viśvaprakāśāḥ
Accusativeviśvaprakāśam viśvaprakāśau viśvaprakāśān
Instrumentalviśvaprakāśena viśvaprakāśābhyām viśvaprakāśaiḥ viśvaprakāśebhiḥ
Dativeviśvaprakāśāya viśvaprakāśābhyām viśvaprakāśebhyaḥ
Ablativeviśvaprakāśāt viśvaprakāśābhyām viśvaprakāśebhyaḥ
Genitiveviśvaprakāśasya viśvaprakāśayoḥ viśvaprakāśānām
Locativeviśvaprakāśe viśvaprakāśayoḥ viśvaprakāśeṣu

Compound viśvaprakāśa -

Adverb -viśvaprakāśam -viśvaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria