Declension table of ?viśvapradīpa

Deva

MasculineSingularDualPlural
Nominativeviśvapradīpaḥ viśvapradīpau viśvapradīpāḥ
Vocativeviśvapradīpa viśvapradīpau viśvapradīpāḥ
Accusativeviśvapradīpam viśvapradīpau viśvapradīpān
Instrumentalviśvapradīpena viśvapradīpābhyām viśvapradīpaiḥ viśvapradīpebhiḥ
Dativeviśvapradīpāya viśvapradīpābhyām viśvapradīpebhyaḥ
Ablativeviśvapradīpāt viśvapradīpābhyām viśvapradīpebhyaḥ
Genitiveviśvapradīpasya viśvapradīpayoḥ viśvapradīpānām
Locativeviśvapradīpe viśvapradīpayoḥ viśvapradīpeṣu

Compound viśvapradīpa -

Adverb -viśvapradīpam -viśvapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria