Declension table of ?viśvaprabodhā

Deva

FeminineSingularDualPlural
Nominativeviśvaprabodhā viśvaprabodhe viśvaprabodhāḥ
Vocativeviśvaprabodhe viśvaprabodhe viśvaprabodhāḥ
Accusativeviśvaprabodhām viśvaprabodhe viśvaprabodhāḥ
Instrumentalviśvaprabodhayā viśvaprabodhābhyām viśvaprabodhābhiḥ
Dativeviśvaprabodhāyai viśvaprabodhābhyām viśvaprabodhābhyaḥ
Ablativeviśvaprabodhāyāḥ viśvaprabodhābhyām viśvaprabodhābhyaḥ
Genitiveviśvaprabodhāyāḥ viśvaprabodhayoḥ viśvaprabodhānām
Locativeviśvaprabodhāyām viśvaprabodhayoḥ viśvaprabodhāsu

Adverb -viśvaprabodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria