Declension table of ?viśvapiśā

Deva

FeminineSingularDualPlural
Nominativeviśvapiśā viśvapiśe viśvapiśāḥ
Vocativeviśvapiśe viśvapiśe viśvapiśāḥ
Accusativeviśvapiśām viśvapiśe viśvapiśāḥ
Instrumentalviśvapiśayā viśvapiśābhyām viśvapiśābhiḥ
Dativeviśvapiśāyai viśvapiśābhyām viśvapiśābhyaḥ
Ablativeviśvapiśāyāḥ viśvapiśābhyām viśvapiśābhyaḥ
Genitiveviśvapiśāyāḥ viśvapiśayoḥ viśvapiśānām
Locativeviśvapiśāyām viśvapiśayoḥ viśvapiśāsu

Adverb -viśvapiśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria