Declension table of ?viśvapati

Deva

MasculineSingularDualPlural
Nominativeviśvapatiḥ viśvapatī viśvapatayaḥ
Vocativeviśvapate viśvapatī viśvapatayaḥ
Accusativeviśvapatim viśvapatī viśvapatīn
Instrumentalviśvapatinā viśvapatibhyām viśvapatibhiḥ
Dativeviśvapataye viśvapatibhyām viśvapatibhyaḥ
Ablativeviśvapateḥ viśvapatibhyām viśvapatibhyaḥ
Genitiveviśvapateḥ viśvapatyoḥ viśvapatīnām
Locativeviśvapatau viśvapatyoḥ viśvapatiṣu

Compound viśvapati -

Adverb -viśvapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria