Declension table of ?viśvaparṇī

Deva

FeminineSingularDualPlural
Nominativeviśvaparṇī viśvaparṇyau viśvaparṇyaḥ
Vocativeviśvaparṇi viśvaparṇyau viśvaparṇyaḥ
Accusativeviśvaparṇīm viśvaparṇyau viśvaparṇīḥ
Instrumentalviśvaparṇyā viśvaparṇībhyām viśvaparṇībhiḥ
Dativeviśvaparṇyai viśvaparṇībhyām viśvaparṇībhyaḥ
Ablativeviśvaparṇyāḥ viśvaparṇībhyām viśvaparṇībhyaḥ
Genitiveviśvaparṇyāḥ viśvaparṇyoḥ viśvaparṇīnām
Locativeviśvaparṇyām viśvaparṇyoḥ viśvaparṇīṣu

Compound viśvaparṇi - viśvaparṇī -

Adverb -viśvaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria