Declension table of ?viśvapāvanī

Deva

FeminineSingularDualPlural
Nominativeviśvapāvanī viśvapāvanyau viśvapāvanyaḥ
Vocativeviśvapāvani viśvapāvanyau viśvapāvanyaḥ
Accusativeviśvapāvanīm viśvapāvanyau viśvapāvanīḥ
Instrumentalviśvapāvanyā viśvapāvanībhyām viśvapāvanībhiḥ
Dativeviśvapāvanyai viśvapāvanībhyām viśvapāvanībhyaḥ
Ablativeviśvapāvanyāḥ viśvapāvanībhyām viśvapāvanībhyaḥ
Genitiveviśvapāvanyāḥ viśvapāvanyoḥ viśvapāvanīnām
Locativeviśvapāvanyām viśvapāvanyoḥ viśvapāvanīṣu

Compound viśvapāvani - viśvapāvanī -

Adverb -viśvapāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria