Declension table of viśvapāvanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvapāvanī | viśvapāvanyau | viśvapāvanyaḥ |
Vocative | viśvapāvani | viśvapāvanyau | viśvapāvanyaḥ |
Accusative | viśvapāvanīm | viśvapāvanyau | viśvapāvanīḥ |
Instrumental | viśvapāvanyā | viśvapāvanībhyām | viśvapāvanībhiḥ |
Dative | viśvapāvanyai | viśvapāvanībhyām | viśvapāvanībhyaḥ |
Ablative | viśvapāvanyāḥ | viśvapāvanībhyām | viśvapāvanībhyaḥ |
Genitive | viśvapāvanyāḥ | viśvapāvanyoḥ | viśvapāvanīnām |
Locative | viśvapāvanyām | viśvapāvanyoḥ | viśvapāvanīṣu |