Declension table of ?viśvapāvana

Deva

MasculineSingularDualPlural
Nominativeviśvapāvanaḥ viśvapāvanau viśvapāvanāḥ
Vocativeviśvapāvana viśvapāvanau viśvapāvanāḥ
Accusativeviśvapāvanam viśvapāvanau viśvapāvanān
Instrumentalviśvapāvanena viśvapāvanābhyām viśvapāvanaiḥ viśvapāvanebhiḥ
Dativeviśvapāvanāya viśvapāvanābhyām viśvapāvanebhyaḥ
Ablativeviśvapāvanāt viśvapāvanābhyām viśvapāvanebhyaḥ
Genitiveviśvapāvanasya viśvapāvanayoḥ viśvapāvanānām
Locativeviśvapāvane viśvapāvanayoḥ viśvapāvaneṣu

Compound viśvapāvana -

Adverb -viśvapāvanam -viśvapāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria