Declension table of ?viśvapādaśirogrīvā

Deva

FeminineSingularDualPlural
Nominativeviśvapādaśirogrīvā viśvapādaśirogrīve viśvapādaśirogrīvāḥ
Vocativeviśvapādaśirogrīve viśvapādaśirogrīve viśvapādaśirogrīvāḥ
Accusativeviśvapādaśirogrīvām viśvapādaśirogrīve viśvapādaśirogrīvāḥ
Instrumentalviśvapādaśirogrīvayā viśvapādaśirogrīvābhyām viśvapādaśirogrīvābhiḥ
Dativeviśvapādaśirogrīvāyai viśvapādaśirogrīvābhyām viśvapādaśirogrīvābhyaḥ
Ablativeviśvapādaśirogrīvāyāḥ viśvapādaśirogrīvābhyām viśvapādaśirogrīvābhyaḥ
Genitiveviśvapādaśirogrīvāyāḥ viśvapādaśirogrīvayoḥ viśvapādaśirogrīvāṇām
Locativeviśvapādaśirogrīvāyām viśvapādaśirogrīvayoḥ viśvapādaśirogrīvāsu

Adverb -viśvapādaśirogrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria