Declension table of ?viśvapācakā

Deva

FeminineSingularDualPlural
Nominativeviśvapācakā viśvapācake viśvapācakāḥ
Vocativeviśvapācake viśvapācake viśvapācakāḥ
Accusativeviśvapācakām viśvapācake viśvapācakāḥ
Instrumentalviśvapācakayā viśvapācakābhyām viśvapācakābhiḥ
Dativeviśvapācakāyai viśvapācakābhyām viśvapācakābhyaḥ
Ablativeviśvapācakāyāḥ viśvapācakābhyām viśvapācakābhyaḥ
Genitiveviśvapācakāyāḥ viśvapācakayoḥ viśvapācakānām
Locativeviśvapācakāyām viśvapācakayoḥ viśvapācakāsu

Adverb -viśvapācakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria