Declension table of viśvapācakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvapācakā | viśvapācake | viśvapācakāḥ |
Vocative | viśvapācake | viśvapācake | viśvapācakāḥ |
Accusative | viśvapācakām | viśvapācake | viśvapācakāḥ |
Instrumental | viśvapācakayā | viśvapācakābhyām | viśvapācakābhiḥ |
Dative | viśvapācakāyai | viśvapācakābhyām | viśvapācakābhyaḥ |
Ablative | viśvapācakāyāḥ | viśvapācakābhyām | viśvapācakābhyaḥ |
Genitive | viśvapācakāyāḥ | viśvapācakayoḥ | viśvapācakānām |
Locative | viśvapācakāyām | viśvapācakayoḥ | viśvapācakāsu |