Declension table of ?viśvapācaka

Deva

NeuterSingularDualPlural
Nominativeviśvapācakam viśvapācake viśvapācakāni
Vocativeviśvapācaka viśvapācake viśvapācakāni
Accusativeviśvapācakam viśvapācake viśvapācakāni
Instrumentalviśvapācakena viśvapācakābhyām viśvapācakaiḥ
Dativeviśvapācakāya viśvapācakābhyām viśvapācakebhyaḥ
Ablativeviśvapācakāt viśvapācakābhyām viśvapācakebhyaḥ
Genitiveviśvapācakasya viśvapācakayoḥ viśvapācakānām
Locativeviśvapācake viśvapācakayoḥ viśvapācakeṣu

Compound viśvapācaka -

Adverb -viśvapācakam -viśvapācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria