Declension table of ?viśvapāṇi

Deva

MasculineSingularDualPlural
Nominativeviśvapāṇiḥ viśvapāṇī viśvapāṇayaḥ
Vocativeviśvapāṇe viśvapāṇī viśvapāṇayaḥ
Accusativeviśvapāṇim viśvapāṇī viśvapāṇīn
Instrumentalviśvapāṇinā viśvapāṇibhyām viśvapāṇibhiḥ
Dativeviśvapāṇaye viśvapāṇibhyām viśvapāṇibhyaḥ
Ablativeviśvapāṇeḥ viśvapāṇibhyām viśvapāṇibhyaḥ
Genitiveviśvapāṇeḥ viśvapāṇyoḥ viśvapāṇīnām
Locativeviśvapāṇau viśvapāṇyoḥ viśvapāṇiṣu

Compound viśvapāṇi -

Adverb -viśvapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria