Declension table of ?viśvanighaṇṭu

Deva

MasculineSingularDualPlural
Nominativeviśvanighaṇṭuḥ viśvanighaṇṭū viśvanighaṇṭavaḥ
Vocativeviśvanighaṇṭo viśvanighaṇṭū viśvanighaṇṭavaḥ
Accusativeviśvanighaṇṭum viśvanighaṇṭū viśvanighaṇṭūn
Instrumentalviśvanighaṇṭunā viśvanighaṇṭubhyām viśvanighaṇṭubhiḥ
Dativeviśvanighaṇṭave viśvanighaṇṭubhyām viśvanighaṇṭubhyaḥ
Ablativeviśvanighaṇṭoḥ viśvanighaṇṭubhyām viśvanighaṇṭubhyaḥ
Genitiveviśvanighaṇṭoḥ viśvanighaṇṭvoḥ viśvanighaṇṭūnām
Locativeviśvanighaṇṭau viśvanighaṇṭvoḥ viśvanighaṇṭuṣu

Compound viśvanighaṇṭu -

Adverb -viśvanighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria