Declension table of viśvanagara

Deva

MasculineSingularDualPlural
Nominativeviśvanagaraḥ viśvanagarau viśvanagarāḥ
Vocativeviśvanagara viśvanagarau viśvanagarāḥ
Accusativeviśvanagaram viśvanagarau viśvanagarān
Instrumentalviśvanagareṇa viśvanagarābhyām viśvanagaraiḥ viśvanagarebhiḥ
Dativeviśvanagarāya viśvanagarābhyām viśvanagarebhyaḥ
Ablativeviśvanagarāt viśvanagarābhyām viśvanagarebhyaḥ
Genitiveviśvanagarasya viśvanagarayoḥ viśvanagarāṇām
Locativeviśvanagare viśvanagarayoḥ viśvanagareṣu

Compound viśvanagara -

Adverb -viśvanagaram -viśvanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria