Declension table of ?viśvanāthīya

Deva

MasculineSingularDualPlural
Nominativeviśvanāthīyaḥ viśvanāthīyau viśvanāthīyāḥ
Vocativeviśvanāthīya viśvanāthīyau viśvanāthīyāḥ
Accusativeviśvanāthīyam viśvanāthīyau viśvanāthīyān
Instrumentalviśvanāthīyena viśvanāthīyābhyām viśvanāthīyaiḥ viśvanāthīyebhiḥ
Dativeviśvanāthīyāya viśvanāthīyābhyām viśvanāthīyebhyaḥ
Ablativeviśvanāthīyāt viśvanāthīyābhyām viśvanāthīyebhyaḥ
Genitiveviśvanāthīyasya viśvanāthīyayoḥ viśvanāthīyānām
Locativeviśvanāthīye viśvanāthīyayoḥ viśvanāthīyeṣu

Compound viśvanāthīya -

Adverb -viśvanāthīyam -viśvanāthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria