Declension table of ?viśvanāthatājaka

Deva

NeuterSingularDualPlural
Nominativeviśvanāthatājakam viśvanāthatājake viśvanāthatājakāni
Vocativeviśvanāthatājaka viśvanāthatājake viśvanāthatājakāni
Accusativeviśvanāthatājakam viśvanāthatājake viśvanāthatājakāni
Instrumentalviśvanāthatājakena viśvanāthatājakābhyām viśvanāthatājakaiḥ
Dativeviśvanāthatājakāya viśvanāthatājakābhyām viśvanāthatājakebhyaḥ
Ablativeviśvanāthatājakāt viśvanāthatājakābhyām viśvanāthatājakebhyaḥ
Genitiveviśvanāthatājakasya viśvanāthatājakayoḥ viśvanāthatājakānām
Locativeviśvanāthatājake viśvanāthatājakayoḥ viśvanāthatājakeṣu

Compound viśvanāthatājaka -

Adverb -viśvanāthatājakam -viśvanāthatājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria