Declension table of ?viśvanāthastotra

Deva

NeuterSingularDualPlural
Nominativeviśvanāthastotram viśvanāthastotre viśvanāthastotrāṇi
Vocativeviśvanāthastotra viśvanāthastotre viśvanāthastotrāṇi
Accusativeviśvanāthastotram viśvanāthastotre viśvanāthastotrāṇi
Instrumentalviśvanāthastotreṇa viśvanāthastotrābhyām viśvanāthastotraiḥ
Dativeviśvanāthastotrāya viśvanāthastotrābhyām viśvanāthastotrebhyaḥ
Ablativeviśvanāthastotrāt viśvanāthastotrābhyām viśvanāthastotrebhyaḥ
Genitiveviśvanāthastotrasya viśvanāthastotrayoḥ viśvanāthastotrāṇām
Locativeviśvanāthastotre viśvanāthastotrayoḥ viśvanāthastotreṣu

Compound viśvanāthastotra -

Adverb -viśvanāthastotram -viśvanāthastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria