Declension table of viśvanāthasenaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvanāthasenaḥ | viśvanāthasenau | viśvanāthasenāḥ |
Vocative | viśvanāthasena | viśvanāthasenau | viśvanāthasenāḥ |
Accusative | viśvanāthasenam | viśvanāthasenau | viśvanāthasenān |
Instrumental | viśvanāthasenena | viśvanāthasenābhyām | viśvanāthasenaiḥ |
Dative | viśvanāthasenāya | viśvanāthasenābhyām | viśvanāthasenebhyaḥ |
Ablative | viśvanāthasenāt | viśvanāthasenābhyām | viśvanāthasenebhyaḥ |
Genitive | viśvanāthasenasya | viśvanāthasenayoḥ | viśvanāthasenānām |
Locative | viśvanāthasene | viśvanāthasenayoḥ | viśvanāthaseneṣu |