Declension table of ?viśvanāthapurī

Deva

FeminineSingularDualPlural
Nominativeviśvanāthapurī viśvanāthapuryau viśvanāthapuryaḥ
Vocativeviśvanāthapuri viśvanāthapuryau viśvanāthapuryaḥ
Accusativeviśvanāthapurīm viśvanāthapuryau viśvanāthapurīḥ
Instrumentalviśvanāthapuryā viśvanāthapurībhyām viśvanāthapurībhiḥ
Dativeviśvanāthapuryai viśvanāthapurībhyām viśvanāthapurībhyaḥ
Ablativeviśvanāthapuryāḥ viśvanāthapurībhyām viśvanāthapurībhyaḥ
Genitiveviśvanāthapuryāḥ viśvanāthapuryoḥ viśvanāthapurīṇām
Locativeviśvanāthapuryām viśvanāthapuryoḥ viśvanāthapurīṣu

Compound viśvanāthapuri - viśvanāthapurī -

Adverb -viśvanāthapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria