Declension table of ?viśvanāthanyāyālaṅkāra

Deva

MasculineSingularDualPlural
Nominativeviśvanāthanyāyālaṅkāraḥ viśvanāthanyāyālaṅkārau viśvanāthanyāyālaṅkārāḥ
Vocativeviśvanāthanyāyālaṅkāra viśvanāthanyāyālaṅkārau viśvanāthanyāyālaṅkārāḥ
Accusativeviśvanāthanyāyālaṅkāram viśvanāthanyāyālaṅkārau viśvanāthanyāyālaṅkārān
Instrumentalviśvanāthanyāyālaṅkāreṇa viśvanāthanyāyālaṅkārābhyām viśvanāthanyāyālaṅkāraiḥ viśvanāthanyāyālaṅkārebhiḥ
Dativeviśvanāthanyāyālaṅkārāya viśvanāthanyāyālaṅkārābhyām viśvanāthanyāyālaṅkārebhyaḥ
Ablativeviśvanāthanyāyālaṅkārāt viśvanāthanyāyālaṅkārābhyām viśvanāthanyāyālaṅkārebhyaḥ
Genitiveviśvanāthanyāyālaṅkārasya viśvanāthanyāyālaṅkārayoḥ viśvanāthanyāyālaṅkārāṇām
Locativeviśvanāthanyāyālaṅkāre viśvanāthanyāyālaṅkārayoḥ viśvanāthanyāyālaṅkāreṣu

Compound viśvanāthanyāyālaṅkāra -

Adverb -viśvanāthanyāyālaṅkāram -viśvanāthanyāyālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria