Declension table of ?viśvanāthanagarīstotra

Deva

NeuterSingularDualPlural
Nominativeviśvanāthanagarīstotram viśvanāthanagarīstotre viśvanāthanagarīstotrāṇi
Vocativeviśvanāthanagarīstotra viśvanāthanagarīstotre viśvanāthanagarīstotrāṇi
Accusativeviśvanāthanagarīstotram viśvanāthanagarīstotre viśvanāthanagarīstotrāṇi
Instrumentalviśvanāthanagarīstotreṇa viśvanāthanagarīstotrābhyām viśvanāthanagarīstotraiḥ
Dativeviśvanāthanagarīstotrāya viśvanāthanagarīstotrābhyām viśvanāthanagarīstotrebhyaḥ
Ablativeviśvanāthanagarīstotrāt viśvanāthanagarīstotrābhyām viśvanāthanagarīstotrebhyaḥ
Genitiveviśvanāthanagarīstotrasya viśvanāthanagarīstotrayoḥ viśvanāthanagarīstotrāṇām
Locativeviśvanāthanagarīstotre viśvanāthanagarīstotrayoḥ viśvanāthanagarīstotreṣu

Compound viśvanāthanagarīstotra -

Adverb -viśvanāthanagarīstotram -viśvanāthanagarīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria