Declension table of ?viśvanāthanagarī

Deva

FeminineSingularDualPlural
Nominativeviśvanāthanagarī viśvanāthanagaryau viśvanāthanagaryaḥ
Vocativeviśvanāthanagari viśvanāthanagaryau viśvanāthanagaryaḥ
Accusativeviśvanāthanagarīm viśvanāthanagaryau viśvanāthanagarīḥ
Instrumentalviśvanāthanagaryā viśvanāthanagarībhyām viśvanāthanagarībhiḥ
Dativeviśvanāthanagaryai viśvanāthanagarībhyām viśvanāthanagarībhyaḥ
Ablativeviśvanāthanagaryāḥ viśvanāthanagarībhyām viśvanāthanagarībhyaḥ
Genitiveviśvanāthanagaryāḥ viśvanāthanagaryoḥ viśvanāthanagarīṇām
Locativeviśvanāthanagaryām viśvanāthanagaryoḥ viśvanāthanagarīṣu

Compound viśvanāthanagari - viśvanāthanagarī -

Adverb -viśvanāthanagari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria