Declension table of ?viśvanāthadeva

Deva

MasculineSingularDualPlural
Nominativeviśvanāthadevaḥ viśvanāthadevau viśvanāthadevāḥ
Vocativeviśvanāthadeva viśvanāthadevau viśvanāthadevāḥ
Accusativeviśvanāthadevam viśvanāthadevau viśvanāthadevān
Instrumentalviśvanāthadevena viśvanāthadevābhyām viśvanāthadevaiḥ viśvanāthadevebhiḥ
Dativeviśvanāthadevāya viśvanāthadevābhyām viśvanāthadevebhyaḥ
Ablativeviśvanāthadevāt viśvanāthadevābhyām viśvanāthadevebhyaḥ
Genitiveviśvanāthadevasya viśvanāthadevayoḥ viśvanāthadevānām
Locativeviśvanāthadeve viśvanāthadevayoḥ viśvanāthadeveṣu

Compound viśvanāthadeva -

Adverb -viśvanāthadevam -viśvanāthadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria