Declension table of ?viśvanāthācārya

Deva

MasculineSingularDualPlural
Nominativeviśvanāthācāryaḥ viśvanāthācāryau viśvanāthācāryāḥ
Vocativeviśvanāthācārya viśvanāthācāryau viśvanāthācāryāḥ
Accusativeviśvanāthācāryam viśvanāthācāryau viśvanāthācāryān
Instrumentalviśvanāthācāryeṇa viśvanāthācāryābhyām viśvanāthācāryaiḥ viśvanāthācāryebhiḥ
Dativeviśvanāthācāryāya viśvanāthācāryābhyām viśvanāthācāryebhyaḥ
Ablativeviśvanāthācāryāt viśvanāthācāryābhyām viśvanāthācāryebhyaḥ
Genitiveviśvanāthācāryasya viśvanāthācāryayoḥ viśvanāthācāryāṇām
Locativeviśvanāthācārye viśvanāthācāryayoḥ viśvanāthācāryeṣu

Compound viśvanāthācārya -

Adverb -viśvanāthācāryam -viśvanāthācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria