Declension table of ?viśvanāthāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeviśvanāthāṣṭakam viśvanāthāṣṭake viśvanāthāṣṭakāni
Vocativeviśvanāthāṣṭaka viśvanāthāṣṭake viśvanāthāṣṭakāni
Accusativeviśvanāthāṣṭakam viśvanāthāṣṭake viśvanāthāṣṭakāni
Instrumentalviśvanāthāṣṭakena viśvanāthāṣṭakābhyām viśvanāthāṣṭakaiḥ
Dativeviśvanāthāṣṭakāya viśvanāthāṣṭakābhyām viśvanāthāṣṭakebhyaḥ
Ablativeviśvanāthāṣṭakāt viśvanāthāṣṭakābhyām viśvanāthāṣṭakebhyaḥ
Genitiveviśvanāthāṣṭakasya viśvanāthāṣṭakayoḥ viśvanāthāṣṭakānām
Locativeviśvanāthāṣṭake viśvanāthāṣṭakayoḥ viśvanāthāṣṭakeṣu

Compound viśvanāthāṣṭaka -

Adverb -viśvanāthāṣṭakam -viśvanāthāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria