Declension table of ?viśvanāmnī

Deva

FeminineSingularDualPlural
Nominativeviśvanāmnī viśvanāmnyau viśvanāmnyaḥ
Vocativeviśvanāmni viśvanāmnyau viśvanāmnyaḥ
Accusativeviśvanāmnīm viśvanāmnyau viśvanāmnīḥ
Instrumentalviśvanāmnyā viśvanāmnībhyām viśvanāmnībhiḥ
Dativeviśvanāmnyai viśvanāmnībhyām viśvanāmnībhyaḥ
Ablativeviśvanāmnyāḥ viśvanāmnībhyām viśvanāmnībhyaḥ
Genitiveviśvanāmnyāḥ viśvanāmnyoḥ viśvanāmnīnām
Locativeviśvanāmnyām viśvanāmnyoḥ viśvanāmnīṣu

Compound viśvanāmni - viśvanāmnī -

Adverb -viśvanāmni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria