Declension table of ?viśvanābhi

Deva

FeminineSingularDualPlural
Nominativeviśvanābhiḥ viśvanābhī viśvanābhayaḥ
Vocativeviśvanābhe viśvanābhī viśvanābhayaḥ
Accusativeviśvanābhim viśvanābhī viśvanābhīḥ
Instrumentalviśvanābhyā viśvanābhibhyām viśvanābhibhiḥ
Dativeviśvanābhyai viśvanābhaye viśvanābhibhyām viśvanābhibhyaḥ
Ablativeviśvanābhyāḥ viśvanābheḥ viśvanābhibhyām viśvanābhibhyaḥ
Genitiveviśvanābhyāḥ viśvanābheḥ viśvanābhyoḥ viśvanābhīnām
Locativeviśvanābhyām viśvanābhau viśvanābhyoḥ viśvanābhiṣu

Compound viśvanābhi -

Adverb -viśvanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria