Declension table of viśvamūrtimatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvamūrtimān | viśvamūrtimantau | viśvamūrtimantaḥ |
Vocative | viśvamūrtiman | viśvamūrtimantau | viśvamūrtimantaḥ |
Accusative | viśvamūrtimantam | viśvamūrtimantau | viśvamūrtimataḥ |
Instrumental | viśvamūrtimatā | viśvamūrtimadbhyām | viśvamūrtimadbhiḥ |
Dative | viśvamūrtimate | viśvamūrtimadbhyām | viśvamūrtimadbhyaḥ |
Ablative | viśvamūrtimataḥ | viśvamūrtimadbhyām | viśvamūrtimadbhyaḥ |
Genitive | viśvamūrtimataḥ | viśvamūrtimatoḥ | viśvamūrtimatām |
Locative | viśvamūrtimati | viśvamūrtimatoḥ | viśvamūrtimatsu |