Declension table of viśvamohanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvamohanam | viśvamohane | viśvamohanāni |
Vocative | viśvamohana | viśvamohane | viśvamohanāni |
Accusative | viśvamohanam | viśvamohane | viśvamohanāni |
Instrumental | viśvamohanena | viśvamohanābhyām | viśvamohanaiḥ |
Dative | viśvamohanāya | viśvamohanābhyām | viśvamohanebhyaḥ |
Ablative | viśvamohanāt | viśvamohanābhyām | viśvamohanebhyaḥ |
Genitive | viśvamohanasya | viśvamohanayoḥ | viśvamohanānām |
Locative | viśvamohane | viśvamohanayoḥ | viśvamohaneṣu |