Declension table of ?viśvamohana

Deva

NeuterSingularDualPlural
Nominativeviśvamohanam viśvamohane viśvamohanāni
Vocativeviśvamohana viśvamohane viśvamohanāni
Accusativeviśvamohanam viśvamohane viśvamohanāni
Instrumentalviśvamohanena viśvamohanābhyām viśvamohanaiḥ
Dativeviśvamohanāya viśvamohanābhyām viśvamohanebhyaḥ
Ablativeviśvamohanāt viśvamohanābhyām viśvamohanebhyaḥ
Genitiveviśvamohanasya viśvamohanayoḥ viśvamohanānām
Locativeviśvamohane viśvamohanayoḥ viśvamohaneṣu

Compound viśvamohana -

Adverb -viśvamohanam -viśvamohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria